The Sanskrit Reader Companion

Show Summary of Solutions

Input: paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā ātmavācyaṃ na jānīte jānannapi vimuhyati

Sentence: परवाच्येषु निपुणः सर्वः भवति सर्वदा आत्मवाच्यम् न जानीते जानन्नपि विमुह्यति
परवाच्येषु निपुणः सर्वः भवति सर्वदा आत्म वाच्यम् जानीते जानन् अपि विमुह्यति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria